A 570-7 Vaiyākaraṇabhūṣaṇasāra

Template:NR

Manuscript culture infobox

Filmed in: A 570/7
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 25.9 x 11.3 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3560
Remarks: [b Kauṇḍabhaṭṭa], A 570/3-8=s; A 1197/11


Reel No. A 570/7

Inventory No. 84549

Title Vaiyākaraṇabhūṣaṇasāra

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.9 x 11.3 cm

Binding Hole

Folios 70

Lines per Folio 9

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3560

Manuscript Features

There are occasional corrections by the scribe himself. Above the foliation in the left-hand margin, the abbreviation vai° bhū° appears on each verso. Above the foliation in the right-hand margin, the word rāmaḥ appears.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīlakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇaṃ
sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate 1
aśeṣaphaladātāraṃ bhavābdhitaraṇe tarim
śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam 2
pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
dvaitadhvāṃtanivāraṇādiphalikāṃ pumbhāvavāgdevatāṃ
ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
siddhāntān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye 3

prāripsitapratibaṃdhakopaśamanāya kṛtaṃ śrīpataṃjalismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnaṁś cikīrṣitaṃ prati[[jā]]nīte

phaṇibhāṣitabhāṣyā⟪..⟫bdheḥ śabdakaustubha uddhṛtaḥ
tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate 1
(fol. 1v1–6)

End

itthaṃ niṣkṛṣyamāṇaṃ yac chabdatatvaṃ niraṃjanaṃ
brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ 71

ayaṃ bhāvaḥ nāmarūpe vyākaravāṇīti śrutisiddhayo (!) sṛṣṭiḥ | taṃtra (!) rūpasyeva nāmno pi tad eva tatvaṃ prakriyāśas (!) tv avidyāvijṛmbhaṇamātraṃ uktaṃ ca vākyapadīye

śāstreṣu prakriyābhedair api (!) vidhaivopavarṇyate (!)
samārabhas (!) tu bhāvānām anādis (!) tu (!) brahma śāśvatam iti

brahmaivety anenātrāyaṃ puruṣaḥ svayaṃjyotiḥ | tam eva bhāṃtam anumāni (!) sarvaṃ tasya bhāsā sarvam idaṃ vibhātīti | siddhaṃ svarūpaprakāśatvaṃ sūcayan sphuṭaty artho yasmā(fol. 70v1)d (!) iti sphoṭa iti yaugikaṃ sphoṭaśabdābhidhayatvaṃ (!) sūcayati nirvighnapracayāyāte (!) maṃgalaṃ stutinutirūpam āha pūrṇātmana ityādinā 72

aśeṣaphaladātāram api sarveśvaraṃ guruṃ ||    ||
śrīmadbhūṣaṇasāreṇa bhūṣaye śeṣabhūṣaṇam ||    ||
(fol. 69v4–70r3)

Colophon

iti śrīmatpadavākyapramāṇapārāvārapārīṇadhuriṇaṃ(!)ragoji(!)bhaṭṭātmatmaja(!)-kauṃḍabhaṭṭakṛte vaiyākaraṇabhūṣaṇasāre samāpto yaṃ sphuṭa(!)vādaḥ samāptaś cāyaṃ graṃthaḥ ||    || cha ||    || cha ||    || cha ||    || (fol. 70r3–5)

Microfilm Details

Reel No. A 570/7

Date of Filming 02-05-1973

Exposures 73

Used Copy Berlin

Type of Film negative

Remarks fols. 4v–5r are out of focus

Catalogued by OH

Date 23-07-2007