A 570-7 Vaiyākaraṇabhūṣaṇasāra
Manuscript culture infobox
Filmed in: A 570/7
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 25.9 x 11.3 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3560
Remarks: [b Kauṇḍabhaṭṭa], A 570/3-8=s; A 1197/11
Reel No. A 570/7
Inventory No. 84549
Title Vaiyākaraṇabhūṣaṇasāra
Remarks
Author Kauṇḍa Bhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.9 x 11.3 cm
Binding Hole
Folios 70
Lines per Folio 9
Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3560
Manuscript Features
There are occasional corrections by the scribe himself. Above the foliation in the left-hand margin, the abbreviation vai° bhū° appears on each verso. Above the foliation in the right-hand margin, the word rāmaḥ appears.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
- śrīlakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇaṃ
- sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate 1
- aśeṣaphaladātāraṃ bhavābdhitaraṇe tarim
- śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam 2
- pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
- dvaitadhvāṃtanivāraṇādiphalikāṃ pumbhāvavāgdevatāṃ
- ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
- siddhāntān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye 3
prāripsitapratibaṃdhakopaśamanāya kṛtaṃ śrīpataṃjalismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnaṁś cikīrṣitaṃ prati[[jā]]nīte
- phaṇibhāṣitabhāṣyā⟪..⟫bdheḥ śabdakaustubha uddhṛtaḥ
- tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate 1
- (fol. 1v1–6)
End
- itthaṃ niṣkṛṣyamāṇaṃ yac chabdatatvaṃ niraṃjanaṃ
- brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ 71
ayaṃ bhāvaḥ nāmarūpe vyākaravāṇīti śrutisiddhayo (!) sṛṣṭiḥ | taṃtra (!) rūpasyeva nāmno pi tad eva tatvaṃ prakriyāśas (!) tv avidyāvijṛmbhaṇamātraṃ uktaṃ ca vākyapadīye
- śāstreṣu prakriyābhedair api (!) vidhaivopavarṇyate (!)
- samārabhas (!) tu bhāvānām anādis (!) tu (!) brahma śāśvatam iti
brahmaivety anenātrāyaṃ puruṣaḥ svayaṃjyotiḥ | tam eva bhāṃtam anumāni (!) sarvaṃ tasya bhāsā sarvam idaṃ vibhātīti | siddhaṃ svarūpaprakāśatvaṃ sūcayan sphuṭaty artho yasmā(fol. 70v1)d (!) iti sphoṭa iti yaugikaṃ sphoṭaśabdābhidhayatvaṃ (!) sūcayati nirvighnapracayāyāte (!) maṃgalaṃ stutinutirūpam āha pūrṇātmana ityādinā 72
- aśeṣaphaladātāram api sarveśvaraṃ guruṃ || ||
- śrīmadbhūṣaṇasāreṇa bhūṣaye śeṣabhūṣaṇam || ||
- (fol. 69v4–70r3)
Colophon
iti śrīmatpadavākyapramāṇapārāvārapārīṇadhuriṇaṃ(!)ragoji(!)bhaṭṭātmatmaja(!)-kauṃḍabhaṭṭakṛte vaiyākaraṇabhūṣaṇasāre samāpto yaṃ sphuṭa(!)vādaḥ samāptaś cāyaṃ graṃthaḥ || || cha || || cha || || cha || || (fol. 70r3–5)
Microfilm Details
Reel No. A 570/7
Date of Filming 02-05-1973
Exposures 73
Used Copy Berlin
Type of Film negative
Remarks fols. 4v–5r are out of focus
Catalogued by OH
Date 23-07-2007